वांछित मन्त्र चुनें

आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या । इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥

अंग्रेज़ी लिप्यंतरण

ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā | indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe ||

पद पाठ

आ । प्र । या॒त॒ । मरु॑तः । विष्णो॒ इति॑ । अश्वि॑ना । पूष॑न् । माकी॑नया । धि॒या । इन्द्रः॑ । आ । या॒तु॒ । प्र॒थ॒मः । स॒नि॒ष्युऽभिः॑ । वृषा॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥ ८.२७.८

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:8 | अष्टक:6» अध्याय:2» वर्ग:32» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी को दिखलाते हैं।

पदार्थान्वयभाषाः - (मरुतः) हे सैनिकजनो ! तथा हे बान्धवो (विष्णो) हे सभाध्यक्ष (अश्विना) हे वैद्यगण (पूषन्) हे मार्गरक्षक तथा पोषणकर्ता ! आप सब (माकीनया+धिया) मेरी क्रिया और बुद्धि से प्रसन्न होकर (आ) चारों ओर से (प्रयात) आइये और (प्रथमः+इन्द्रः) सर्वश्रेष्ठ सेनानायक (सनिष्युभिः) लाभेच्छु पुरुषों के साथ (आयातु) प्रजाओं की रक्षा के लिये हम लोगों के गृह पर आवें। (यः+वृषा+वृत्रहा) जो इन्द्र सुखों का वर्षा करनेवाला और सर्वविघ्नविनाशक है, (गृणे) उन सब महाशयों से मेरी प्रार्थना है ॥८॥
भावार्थभाषाः - जो प्रजाहितचिन्तक हैं, वे सबके सत्कारयोग्य हैं ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेव दर्शयति।

पदार्थान्वयभाषाः - हे मरुतः=बान्धवाः ! हे विष्णो=सभाध्यक्ष ! हे अश्विना=वैद्यौ ! हे पूषन्=मार्गरक्षक दूत ! माकीनया=मामकीनया=मम सम्बन्धिन्या। धिया=क्रियया। प्रसन्नाः सन्तः। यूयं प्रायात। प्रथमः=सर्वश्रेष्ठः। इन्द्रः=सेनानायकः। सनिष्युभिः=लाभेच्छुभिः सह। आयातु। यः। वृषा=कामानाम्। वर्षिता। वृत्रहा=विघ्नविनाशकः। तान् सर्वान्। गृणे=स्तौमि ॥८॥